A 206-4 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 206/4
Title: Kulārṇavatantra
Dimensions: 31 x 9 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/232
Remarks:


Reel No. A 206-4 Inventory No. 36679

Title Kulārṇavamahārahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.0 cm

Folios 97

Lines per Folio 8

Foliation figures in the middle lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/232

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |

brahmāṇaṃ girijāṃ lākmīṃ vāṇīṃ vande vibhūtaye |

anādyāyākhilādyāya mā(2)yine gatamāyine |

arūpāya sarūpāya śivāya gurave namaḥ ||

parāprāsādamantrāya saccidānandacetase |

agnī ṣomasvarūpāya (!) tryamba(3)kāya namo namaḥ || (fol. 1v1–3)

End

pītvā pītvā punaḥ pītvā, yāvat patati bhūtale ||

utthāya ca punaḥ (97r1) pītvā śivalokamahīyate ||

hālāṃ pived dīkṣitamandireṣu

supto niśāyāṃ gaṇikāgṛheṣu |

gṛhe gṛhe bhājanam ācara(2)(ṇyaḥ)

paribhramat kaulikacakravarttī |

ākaṇṭhapūrṇṇaṃ madirāṃ pibanti

māsvādayantaṃ (!) piśitasya khaṇḍaṃ |

mṛgekṣaṇā (!) saṃgama(3)m ācarantaṃ

bhuktiś ca muktiś ca samaṃ prayāti ||     || (fol. 96v8–97r3)

Colophon

iti śrīkulārṇṇavamahārahasye īśvarapārvvatisaṃvāde dūtīsapādala(4)kṣagranthe, paṃcamakhaṇḍadūtīyāgārccanaṃ (!) nāmāṣṭadaśollāsaḥ || 18 ||     ||

lekhakasya pāṭhakasya śubhaṃ bhavatu ||     || (fol. 97r3–4)

Microfilm Details

Reel No. A 206/4

Date of Filming 14-11-1971

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 26v–27r, fols. 46v–47 are out of focus.

Catalogued by

Date 21-03-2007

Bibliography