A 206-4 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 206/4
Title: Kulārṇavatantra
Dimensions: 31 x 9 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/232
Remarks:
Reel No. A 206-4 Inventory No. 36679
Title Kulārṇavamahārahasya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 9.0 cm
Folios 97
Lines per Folio 8
Foliation figures in the middle lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/232
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīgaṇeśāya namaḥ ||
guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lākmīṃ vāṇīṃ vande vibhūtaye |
anādyāyākhilādyāya mā(2)yine gatamāyine |
arūpāya sarūpāya śivāya gurave namaḥ ||
parāprāsādamantrāya saccidānandacetase |
agnī ṣomasvarūpāya (!) tryamba(3)kāya namo namaḥ || (fol. 1v1–3)
End
pītvā pītvā punaḥ pītvā, yāvat patati bhūtale ||
utthāya ca punaḥ (97r1) pītvā śivalokamahīyate ||
hālāṃ pived dīkṣitamandireṣu
supto niśāyāṃ gaṇikāgṛheṣu |
gṛhe gṛhe bhājanam ācara(2)(ṇyaḥ)
paribhramat kaulikacakravarttī |
ākaṇṭhapūrṇṇaṃ madirāṃ pibanti
māsvādayantaṃ (!) piśitasya khaṇḍaṃ |
mṛgekṣaṇā (!) saṃgama(3)m ācarantaṃ
bhuktiś ca muktiś ca samaṃ prayāti || || (fol. 96v8–97r3)
Colophon
iti śrīkulārṇṇavamahārahasye īśvarapārvvatisaṃvāde dūtīsapādala(4)kṣagranthe, paṃcamakhaṇḍadūtīyāgārccanaṃ (!) nāmāṣṭadaśollāsaḥ || 18 || ||
lekhakasya pāṭhakasya śubhaṃ bhavatu || || (fol. 97r3–4)
Microfilm Details
Reel No. A 206/4
Date of Filming 14-11-1971
Exposures 100
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 26v–27r, fols. 46v–47 are out of focus.
Catalogued by
Date 21-03-2007
Bibliography